वांछित मन्त्र चुनें

सदा॑सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा॑भिरग्ने॒ मनु॑षः स्वध्व॒रः । विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्यं१॒॑ वाजं॑ सस॒वाँ उ॑प॒यासि॒ भूरि॑भिः ॥

अंग्रेज़ी लिप्यंतरण

sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ | viprasya vā yac chaśamāna ukthyaṁ vājaṁ sasavām̐ upayāsi bhūribhiḥ ||

पद पाठ

सदा॑ । अ॒सि॒ । र॒ण्वः । यव॑साऽइव । पुष्य॑ते । होत्रा॑भिः । अ॒ग्ने॒ । मनु॑षः । सु॒ऽअ॒ध्व॒रः । विप्र॑स्य । वा॒ । यत् । श॒श॒मा॒नः । उ॒क्थ्य॑म् । वाज॑म् । स॒स॒ऽवान् । उ॒प॒ऽयासि॑ । भूरि॑ऽभिः ॥ १०.११.५

ऋग्वेद » मण्डल:10» सूक्त:11» मन्त्र:5 | अष्टक:7» अध्याय:6» वर्ग:9» मन्त्र:5 | मण्डल:10» अनुवाक:1» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे ज्ञानप्रकाशक परमात्मन् ! (यवसा-इव पुष्यते सदा रण्वः अवसि) अपना पोषण करते हुए पशु के लिए जैसे घासतृण रमणीय रोचक होते हैं, वैसे तू हमारे लिए सदा रमणीय है-रोचक है, क्योंकि तू (होत्राभिः-मनुषः-स्वध्वरः) वेदवाणियों द्वारा मनुष्यों का, शोभन राजसूय यज्ञ का आधार है (विप्रस्य वा यत्-उक्थ्यं शशमानः) स्वात्समर्पण द्वारा विशेषरूप से तृप्त करनेवाले, आस्तिक मनवाले उपासक के भी स्तुतिवचन को प्रसन्न-पसन्द करनेवाला तू, स्वीकार करता हुआ (वाजं ससवान्) अमृतभोग को देने के हेतु (भूरिभिः-उपयासि) बहुत प्रकारों से बहुत रक्षाओं के साथ पास आता है-प्राप्त होता है ॥४॥
भावार्थभाषाः - जैसे बुभुक्षित पशु के लिए घास रमणीय-प्रिय-प्यारा होता है, ऐसे ही आस्तिक मनवाले के लिये वेदवाणियों द्वारा तू प्रिय है। परमात्मा स्तुति करनेवालों का व राजसूय यज्ञ का आधार है। स्वात्मसमपर्ण द्वारा तृप्त करनेवाले स्तुतिवचनों को वह पसन्द करता है और अनेक प्रकार से उपासकों की रक्षा करता है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे ज्ञानप्रकाशक परमात्मन् ! (यवसा इव पुष्यते सदा रण्वः-असि) स्वात्मनः पोषणं कुर्वते पशवे यथा यवसानि भक्ष्यतृणानि रमणीयानि रोचकानि सन्ति तथा त्वं रण्वो रमणीयोऽसि खल्वस्मभ्यम्, यतः (होत्राभिः-मनुषः-स्वध्वरः) वाग्भिः-वेदवाग्भिरुपदेशवचनैः “होत्रा वाङ्नाम” [निघ०१।११] मनुष्यस्य राजजनस्य “मनुषः मनुष्यस्य” [निरु०८।५] शोभनो राजसूययज्ञो सिध्यति तथाभूतोऽसि (विप्रस्य वा यत्-उक्थ्यं शशमानः) स्वां स्वात्मसमर्पणेन विशिष्टतया पृणयितुश्च “वा समुच्चयार्थः” [निरु०१।५] यत्राऽस्तिकमनस्वतः स्तुतिवचनं प्रशंसमानः “शशमानः शंसमानः [निरु०६।८] अभिप्रीयमाणः स्वीकुर्वन् (वाजं ससवान्) अमृतभोगं सम्भावयन् “अमृतोऽन्नं वै वाजः” [जै०२।१९३] (भूरिभिः-उपयासि) बहुभिः कृपाभावै रक्षाभिर्वा तमुपगच्छसि-प्राप्नोषि ॥५॥